bhairav kavach Options

Wiki Article

 



एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

सम्भाव्यः सर्वदुष्टघ्नः पातु स्वस्थानवल्लभः ॥ २०॥

ಊರ್ಧ್ವೇ ಪಾತು ವಿಧಾತಾ ವೈ ಪಾತಾಲೇ ನಂದಿಕೋ ವಿಭುಃ

कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥



धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः

उन्मत्तभैरवः पातु हृदयं मम सर्वदा ॥ १७॥



।। इति रुद्रयामले महातन्त्रे महाकाल भैरव कवचं सम्पूर्णम् check here ।।

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

Report this wiki page